Saturday, December 12, 2015

ओ३म् संस्कृत वाक्य अभ्यासः ~~~~~~~~~~~~~~ त्रीणि वर्षाणि पूर्वं तस्य दृष्टि: क्षीणा जाता । =...

ओ३म्

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~~~

त्रीणि वर्षाणि पूर्वं तस्य दृष्टि: क्षीणा जाता ।
= तीन वर्ष पहले उसकी नज़र कमजोर हो गई थी ।

सः नेत्र-चिकित्सालयम् अगच्छत् ।
= वह आँखों के अस्पताल गया ।

सः नेत्र-चिकित्सकं स्वनेत्रे दर्शयति ।
= वह आँखों के डॉक्टर को अपनी ऑंखें दिखाता है ।

नेत्र-चिकित्सकः तस्य नेत्र-परीक्षणं करोति ।
= आँखों का डॉक्टर उसकी आँख जाँचता है ।

तस्य दूरदृष्टि: क्षीणा जाता ।
= उसकी दूर की नज़र कमजोर हो गई है ।

इति चिकित्सकः अवदत् ।
= ऐसा चिकित्सक ने कहा ।

चिकित्सकः उपनेत्रं धारयितुं वदति
= डॉक्टर चश्मा पहनने के लिए कहता है ।

सः उपनेत्रं न धारयति।
= वह चश्मा नहीं पहनता है ।

सः प्रतिदिनं जलनेतिं करोति ।
= वह हररोज जलनेति करता है ।

गोमूत्रेण द्वे नेत्रे प्रक्षालयति ।
= गौ मूत्र से दोनों ऑंखें धोता है ।

अधुना तस्य दृष्टि: सम्यक् अस्ति ।
= अब उसकी नज़र ठीक है ।


from Tumblr http://ift.tt/1RhzAGg
via IFTTT

No comments:

Post a Comment