Monday, January 11, 2016

ओ३म् संस्कृत वाक्य अभ्यासः ~~~~~~~~~~~~~~ महेश: बालकः अस्ति = महेश बालक है सः प्रतिदिनं विद्यालयं...

ओ३म्
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~~~
महेश: बालकः अस्ति
= महेश बालक है
सः प्रतिदिनं विद्यालयं गच्छन्ति
= वह हर रोज विद्यालय जाता है
सः ध्यानपूर्वकं विद्याध्यनम् करोति

= वह ध्यान पूर्वक पढ़ाई करता है
सः प्राध्यापकं सेवां अपि करोति
वह प्राचार्य की सेवा भी करता है
कोsपि निस्हायस्य अस्ति सः तस्य सहाय्यं च अपि करोति
= कोई भी निस्हाय जन होता है तो वह उसकी सेवा भी करता है
महेश: तस्मै धनं ददाति
= वह उसे धन दे देता है
कोsपि वृद्धः न चलयितुं शक्नोति तर्हि
= कोई भी वृद्ध नहीं चल पाता है तब
सः तस्य वृद्धस्य साहाय्यं अपि करोति
= वह उस वृद्ध की सहायता भी करता है


from Tumblr http://ift.tt/1N3taDa
via IFTTT

No comments:

Post a Comment