Saturday, January 30, 2016

ओ३म् तत्सत् अद्य श्रीब्रह्मणो द्वितीय परार्धे, श्वेत वराह प्रथम दिने, द्वितीय प्रहरार्धे, वैवस्वत...

ओ३म् तत्सत् अद्य श्रीब्रह्मणो द्वितीय परार्धे, श्वेत वराह प्रथम दिने, द्वितीय प्रहरार्धे, वैवस्वत मन्वन्तरे, अष्टाविंशतितमेयुगे, कलियुगे, कलि प्रथम चरणे, पञ्चसहस्त्र पञ्चदशाधिकशतम् (5115) वर्षेषु गतेषु, जम्बूद्वीपे भरतखण्डे, पुण्यभूमौ आर्य्यावर्त्ते, “दिल्ली” प्रदेशे, द्विसहस्त्रद्वासप्तति (2072) वैक्रमाब्दे, “उत्तर” अयने, “हेमन्त” ऋतौ, “माघ” मासे, “कृष्ण” पक्षे, “सप्तमी” तिथौ, “रवि” वासरे, “चित्रा” नक्षत्रे, “तुला” लग्ने, “***” मुहूर्ते, “दिल्ली” जनपदे (district), “राजौरी गार्डन” स्थानवास्तव्य:, “$$$” गोत्रोत्पन्न, “@@@” नामाहम्, भगवत् कृपया लोकसिद्धयर्थ “देवयज्ञ” कृत्यम् करिष्ये।


from Tumblr http://ift.tt/200A1Ve
via IFTTT

No comments:

Post a Comment